Original

मद्रराजोऽपि तान्सर्वानाजघान त्रिभिस्त्रिभिः ।युधिष्ठिरं पुनः षष्ट्या विव्याध निशितैः शरैः ।माद्रीपुत्रौ च संरब्धौ द्वाभ्यां द्वाभ्यामताडयत् ॥ ३१ ॥

Segmented

मद्र-राजः ऽपि तान् सर्वान् आजघान त्रिभिः त्रिभिः युधिष्ठिरम् पुनः षष्ट्या विव्याध निशितैः शरैः माद्री-पुत्रौ च संरब्धौ द्वाभ्याम् द्वाभ्याम् अताडयत्

Analysis

Word Lemma Parse
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
आजघान आहन् pos=v,p=3,n=s,l=lit
त्रिभिः त्रि pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
षष्ट्या षष्टि pos=n,g=f,c=3,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=2,n=d
pos=i
संरब्धौ संरभ् pos=va,g=m,c=2,n=d,f=part
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
द्वाभ्याम् द्वि pos=n,g=f,c=3,n=d
अताडयत् ताडय् pos=v,p=3,n=s,l=lan