Original

मद्रराजं च समरे धर्मराजो महारथः ।दशभिः सायकैस्तूर्णमाजघान स्तनान्तरे ।नकुलः सहदेवश्च त्रिभिस्त्रिभिरजिह्मगैः ॥ ३० ॥

Segmented

मद्र-राजम् च समरे धर्मराजो महा-रथः दशभिः सायकैः तूर्णम् आजघान स्तनान्तरे नकुलः सहदेवः च त्रिभिः त्रिभिः अजिह्मगैः

Analysis

Word Lemma Parse
मद्र मद्र pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
pos=i
समरे समर pos=n,g=n,c=7,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
सायकैः सायक pos=n,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
आजघान आहन् pos=v,p=3,n=s,l=lit
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p