Original

छादितः पाण्डवैः शूरैः समन्ताद्भरतर्षभ ।तस्य कार्यं त्वया वीर रक्षणं सुमहात्मनः ॥ ३ ॥

Segmented

छादितः पाण्डवैः शूरैः समन्ताद् भरत-ऋषभ तस्य कार्यम् त्वया वीर रक्षणम् सु महात्मनः

Analysis

Word Lemma Parse
छादितः छादय् pos=va,g=m,c=1,n=s,f=part
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
शूरैः शूर pos=n,g=m,c=3,n=p
समन्ताद् समन्तात् pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
वीर वीर pos=n,g=m,c=8,n=s
रक्षणम् रक्षण pos=n,g=n,c=1,n=s
सु सु pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s