Original

तदापतद्वै सहसा शल्यस्य सुमहद्बलम् ।महौघवेगं समरे वारयामास पाण्डवः ॥ २९ ॥

Segmented

तद् आपतद् वै सहसा शल्यस्य सु महत् बलम् महा-ओघ-वेगम् समरे वारयामास पाण्डवः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
आपतद् आपत् pos=v,p=3,n=s,l=lan
वै वै pos=i
सहसा सहस् pos=n,g=n,c=3,n=s
शल्यस्य शल्य pos=n,g=m,c=6,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
ओघ ओघ pos=n,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
वारयामास वारय् pos=v,p=3,n=s,l=lit
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s