Original

पुत्रस्य तव तद्वाक्यं श्रुत्वा शल्यः प्रतापवान् ।प्रययौ रथवंशेन यत्र राजा युधिष्ठिरः ॥ २८ ॥

Segmented

पुत्रस्य तव तद् वाक्यम् श्रुत्वा शल्यः प्रतापवान् प्रययौ रथ-वंशेन यत्र राजा युधिष्ठिरः

Analysis

Word Lemma Parse
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
शल्यः शल्य pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
रथ रथ pos=n,comp=y
वंशेन वंश pos=n,g=m,c=3,n=s
यत्र यत्र pos=i
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s