Original

तं वारय महाबाहो वेलेव मकरालयम् ।त्वं हि संश्रूयसेऽत्यर्थमसह्यबलविक्रमः ॥ २७ ॥

Segmented

तम् वारय महा-बाहो वेला इव मकर-आलयम् त्वम् हि संश्रूयसे ऽत्यर्थम् असह्य-बल-विक्रमः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
वारय वारय् pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
वेला वेला pos=n,g=f,c=1,n=s
इव इव pos=i
मकर मकर pos=n,comp=y
आलयम् आलय pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
संश्रूयसे संश्रु pos=v,p=2,n=s,l=lat
ऽत्यर्थम् अत्यर्थम् pos=i
असह्य असह्य pos=a,comp=y
बल बल pos=n,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s