Original

एष पाण्डुसुतो ज्येष्ठो जित्वा मातुल मामकान् ।पश्यतां नो महाबाहो सेनां द्रावयते बली ॥ २६ ॥

Segmented

एष पाण्डु-सुतः ज्येष्ठो जित्वा मातुल मामकान् पश्यताम् नो महा-बाहो सेनाम् द्रावयते बली

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
जित्वा जि pos=vi
मातुल मातुल pos=n,g=m,c=8,n=s
मामकान् मामक pos=a,g=m,c=2,n=p
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part
नो मद् pos=n,g=,c=6,n=p
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
द्रावयते द्रावय् pos=v,p=3,n=s,l=lat
बली बलिन् pos=a,g=m,c=1,n=s