Original

पाण्डवास्तु महाराज जित्वा शत्रून्महाहवे ।दध्मुः शङ्खांश्च भेरीश्च ताडयामासुराहवे ॥ २४ ॥

Segmented

पाण्डवाः तु महा-राज जित्वा शत्रून् महा-आहवे दध्मुः शङ्खान् च भेरी च ताडयामासुः आहवे

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
तु तु pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
जित्वा जि pos=vi
शत्रून् शत्रु pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
दध्मुः धम् pos=v,p=3,n=p,l=lit
शङ्खान् शङ्ख pos=n,g=m,c=2,n=p
pos=i
भेरी भेरी pos=n,g=f,c=2,n=p
pos=i
ताडयामासुः ताडय् pos=v,p=3,n=p,l=lit
आहवे आहव pos=n,g=m,c=7,n=s