Original

वध्यमाना हयास्ते तु प्राद्रवन्त भयार्दिताः ।यथा सिंहान्समासाद्य मृगाः प्राणपरायणाः ॥ २३ ॥

Segmented

वध्यमाना हयाः ते तु प्राद्रवन्त भय-अर्दिताः यथा सिंहान् समासाद्य मृगाः प्राण-परायणाः

Analysis

Word Lemma Parse
वध्यमाना वध् pos=va,g=m,c=1,n=p,f=part
हयाः हय pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
प्राद्रवन्त प्रद्रु pos=v,p=3,n=p,l=lan
भय भय pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
यथा यथा pos=i
सिंहान् सिंह pos=n,g=m,c=2,n=p
समासाद्य समासादय् pos=vi
मृगाः मृग pos=n,g=m,c=1,n=p
प्राण प्राण pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p