Original

ससादिनो हया राजंस्तत्र तत्र निषूदिताः ।पतिताः पात्यमानाश्च शतशोऽथ सहस्रशः ॥ २२ ॥

Segmented

स सादिनः हया राजन् तत्र तत्र निषूदिताः पतिताः पातय् च शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
pos=i
सादिनः सादिन् pos=n,g=m,c=1,n=p
हया हय pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
तत्र तत्र pos=i
निषूदिताः निषूदय् pos=va,g=m,c=1,n=p,f=part
पतिताः पत् pos=va,g=m,c=1,n=p,f=part
पातय् पातय् pos=va,g=m,c=1,n=p,f=part
pos=i
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i