Original

तेऽपि प्रासैः सुनिशितैः शरैः संनतपर्वभिः ।न्यकृन्तन्नुत्तमाङ्गानि विचरन्तो दिशो दश ॥ २० ॥

Segmented

ते ऽपि प्रासैः सु निशितैः शरैः संनत-पर्वभिः न्यकृन्तन्न् उत्तमाङ्गानि विचरन्तो दिशो दश

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
प्रासैः प्रास pos=n,g=m,c=3,n=p
सु सु pos=i
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
न्यकृन्तन्न् निकृत् pos=v,p=3,n=p,l=lan
उत्तमाङ्गानि उत्तमाङ्ग pos=n,g=n,c=2,n=p
विचरन्तो विचर् pos=va,g=m,c=1,n=p,f=part
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p