Original

दुर्योधनो महाराज दुःशासनमभाषत ।एष शूरो महेष्वासो भीष्मः शत्रुनिषूदनः ॥ २ ॥

Segmented

दुर्योधनो महा-राज दुःशासनम् अभाषत एष शूरो महा-इष्वासः भीष्मः शत्रु-निषूदनः

Analysis

Word Lemma Parse
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan
एष एतद् pos=n,g=m,c=1,n=s
शूरो शूर pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
निषूदनः निषूदन pos=n,g=m,c=1,n=s