Original

ते निपेतुर्महाराज निहता दृढधन्विभिः ।नागैरिव महानागा यथा स्युर्गिरिगह्वरे ॥ १९ ॥

Segmented

ते निपेतुः महा-राज निहता दृढ-धन्विन् नागैः इव महा-नागाः यथा स्युः गिरि-गह्वरे

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
निपेतुः निपत् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
निहता निहन् pos=va,g=m,c=1,n=p,f=part
दृढ दृढ pos=a,comp=y
धन्विन् धन्विन् pos=a,g=m,c=3,n=p
नागैः नाग pos=n,g=m,c=3,n=p
इव इव pos=i
महा महत् pos=a,comp=y
नागाः नाग pos=n,g=m,c=1,n=p
यथा यथा pos=i
स्युः अस् pos=v,p=3,n=p,l=vidhilin
गिरि गिरि pos=n,comp=y
गह्वरे गह्वर pos=n,g=n,c=7,n=s