Original

ततस्ते रथिनो राजञ्शरैः संनतपर्वभिः ।न्यकृन्तन्नुत्तमाङ्गानि कायेभ्यो हयसादिनाम् ॥ १८ ॥

Segmented

ततस् ते रथिनो राजञ् शरैः संनत-पर्वभिः न्यकृन्तन्न् उत्तमाङ्गानि कायेभ्यो हय-सादिन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
रथिनो रथिन् pos=n,g=m,c=1,n=p
राजञ् राजन् pos=n,g=m,c=8,n=s
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
न्यकृन्तन्न् निकृत् pos=v,p=3,n=p,l=lan
उत्तमाङ्गानि उत्तमाङ्ग pos=n,g=n,c=2,n=p
कायेभ्यो काय pos=n,g=m,c=5,n=p
हय हय pos=n,comp=y
सादिन् सादिन् pos=n,g=m,c=6,n=p