Original

उद्वृत्तस्य महाराज प्रावृट्कालेन पूर्यतः ।पौर्णमास्यामम्बुवेगं यथा वेला महोदधेः ॥ १७ ॥

Segmented

उद्वृत्तस्य महा-राज प्रावृः-कालेन पूर्यतः पौर्णमास्याम् अम्बु-वेगम् यथा वेला महोदधेः

Analysis

Word Lemma Parse
उद्वृत्तस्य उद्वृत् pos=va,g=m,c=6,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
प्रावृः प्रावृष् pos=n,comp=y
कालेन काल pos=n,g=m,c=3,n=s
पूर्यतः पृ pos=va,g=m,c=6,n=s,f=part
पौर्णमास्याम् पौर्णमासी pos=n,g=f,c=7,n=s
अम्बु अम्बु pos=n,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
यथा यथा pos=i
वेला वेला pos=n,g=f,c=1,n=s
महोदधेः महोदधि pos=n,g=m,c=6,n=s