Original

ततो युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ ।प्रत्यघ्नंस्तरसा वेगं समरे हयसादिनाम् ॥ १६ ॥

Segmented

ततो युधिष्ठिरो राजा माद्री-पुत्रौ च पाण्डवौ प्रत्यघ्नन् तरसा वेगम् समरे हय-सादिन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
pos=i
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d
प्रत्यघ्नन् प्रतिहन् pos=v,p=3,n=p,l=lan
तरसा तरस् pos=n,g=n,c=3,n=s
वेगम् वेग pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
हय हय pos=n,comp=y
सादिन् सादिन् pos=n,g=m,c=6,n=p