Original

वेगवद्भिर्हयैस्तैस्तु क्षोभितं पाण्डवं बलम् ।निपतद्भिर्महावेगैर्हंसैरिव महत्सरः ।हेषतां चैव शब्देन न प्राज्ञायत किंचन ॥ १५ ॥

Segmented

वेगवद्भिः हयैः तैः तु क्षोभितम् पाण्डवम् बलम् निपतद्भिः महा-वेगैः हंसैः इव महत् सरः हेषताम् च एव शब्देन न प्राज्ञायत किंचन

Analysis

Word Lemma Parse
वेगवद्भिः वेगवत् pos=a,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
तु तु pos=i
क्षोभितम् क्षोभय् pos=va,g=n,c=1,n=s,f=part
पाण्डवम् पाण्डव pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
निपतद्भिः निपत् pos=va,g=m,c=3,n=p,f=part
महा महत् pos=a,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
हंसैः हंस pos=n,g=m,c=3,n=p
इव इव pos=i
महत् महत् pos=a,g=n,c=1,n=s
सरः सरस् pos=n,g=n,c=1,n=s
हेषताम् हेष् pos=va,g=m,c=6,n=p,f=part
pos=i
एव एव pos=i
शब्देन शब्द pos=n,g=m,c=3,n=s
pos=i
प्राज्ञायत प्रज्ञा pos=v,p=3,n=s,l=lan
किंचन कश्चन pos=n,g=n,c=1,n=s