Original

उत्पतद्भिश्च तैस्तत्र समुद्धूतं महद्रजः ।दिवाकरपथं प्राप्य छादयामास भास्करम् ॥ १४ ॥

Segmented

उत्पत् च तैः तत्र समुद्धूतम् महद् रजः दिवाकर-पथम् प्राप्य छादयामास भास्करम्

Analysis

Word Lemma Parse
उत्पत् उत्पत् pos=va,g=m,c=3,n=p,f=part
pos=i
तैः तद् pos=n,g=m,c=3,n=p
तत्र तत्र pos=i
समुद्धूतम् समुद्धू pos=va,g=n,c=1,n=s,f=part
महद् महत् pos=a,g=n,c=1,n=s
रजः रजस् pos=n,g=n,c=1,n=s
दिवाकर दिवाकर pos=n,comp=y
पथम् पथ pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
छादयामास छादय् pos=v,p=3,n=s,l=lit
भास्करम् भास्कर pos=n,g=m,c=2,n=s