Original

खुरशब्दश्च सुमहान्वाजिनां शुश्रुवे तदा ।महावंशवनस्येव दह्यमानस्य पर्वते ॥ १३ ॥

Segmented

खुर-शब्दः च सु महान् वाजिनाम् शुश्रुवे तदा महा-वंश-वनस्य इव दह्यमानस्य पर्वते

Analysis

Word Lemma Parse
खुर खुर pos=n,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
pos=i
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p
शुश्रुवे श्रु pos=v,p=3,n=s,l=lit
तदा तदा pos=i
महा महत् pos=a,comp=y
वंश वंश pos=n,comp=y
वनस्य वन pos=n,g=n,c=6,n=s
इव इव pos=i
दह्यमानस्य दह् pos=va,g=n,c=6,n=s,f=part
पर्वते पर्वत pos=n,g=m,c=7,n=s