Original

तैः प्रविष्टैर्महावेगैर्गरुत्मद्भिरिवाहवे ।खुराहता धरा राजंश्चकम्पे च ननाद च ॥ १२ ॥

Segmented

तैः प्रविष्टैः महा-वेगैः गरुत्मद्भिः इव आहवे खुर-आहता धरा राजन् चकम्पे च ननाद च

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
प्रविष्टैः प्रविश् pos=va,g=m,c=3,n=p,f=part
महा महत् pos=a,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
गरुत्मद्भिः गरुत्मन्त् pos=n,g=m,c=3,n=p
इव इव pos=i
आहवे आहव pos=n,g=m,c=7,n=s
खुर खुर pos=n,comp=y
आहता आहन् pos=va,g=f,c=1,n=s,f=part
धरा धरा pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
चकम्पे कम्प् pos=v,p=3,n=s,l=lit
pos=i
ननाद नद् pos=v,p=3,n=s,l=lit
pos=i