Original

संजय उवाच ।दृष्ट्वा भीष्मं रणे क्रुद्धं पाण्डवैरभिसंवृतम् ।यथा मेघैर्महाराज तपान्ते दिवि भास्करम् ॥ १ ॥

Segmented

संजय उवाच दृष्ट्वा भीष्मम् रणे क्रुद्धम् पाण्डवैः अभिसंवृतम् यथा मेघैः महा-राज तपान्ते दिवि भास्करम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दृष्ट्वा दृश् pos=vi
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
अभिसंवृतम् अभिसंवृ pos=va,g=m,c=2,n=s,f=part
यथा यथा pos=i
मेघैः मेघ pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तपान्ते तपान्त pos=n,g=m,c=7,n=s
दिवि दिव् pos=n,g=,c=7,n=s
भास्करम् भास्कर pos=n,g=m,c=2,n=s