Original

पिता माता च पुत्रश्च खं द्यौश्च नरपुंगव ।भूमिर्भवति भूतानां सम्यगच्छिद्रदर्शिनी ॥ ७४ ॥

Segmented

पिता माता च पुत्रः च खम् द्यौः च नर-पुंगवैः भूमिः भवति भूतानाम् सम्यग् अ छिद्र-दर्शिन्

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
खम् pos=n,g=n,c=1,n=s
द्यौः दिव् pos=n,g=,c=1,n=s
pos=i
नर नर pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
भूतानाम् भूत pos=n,g=n,c=6,n=p
सम्यग् सम्यक् pos=i
pos=i
छिद्र छिद्र pos=n,comp=y
दर्शिन् दर्शिन् pos=a,g=f,c=1,n=s