Original

तस्मात्परिग्रहे भूमेर्यतन्ते कुरुपाण्डवाः ।साम्ना दानेन भेदेन दण्डेनैव च पार्थिव ॥ ७३ ॥

Segmented

तस्मात् परिग्रहे भूमेः यतन्ते कुरु-पाण्डवाः साम्ना दानेन भेदेन दण्डेन एव च पार्थिव

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
परिग्रहे परिग्रह pos=n,g=m,c=7,n=s
भूमेः भूमि pos=n,g=f,c=5,n=s
यतन्ते यत् pos=v,p=3,n=p,l=lat
कुरु कुरु pos=n,comp=y
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
साम्ना सामन् pos=n,g=n,c=3,n=s
दानेन दान pos=n,g=n,c=3,n=s
भेदेन भेद pos=n,g=m,c=3,n=s
दण्डेन दण्ड pos=n,g=m,c=3,n=s
एव एव pos=i
pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s