Original

राजानो भरतश्रेष्ठ भोक्तुकामा वसुंधराम् ।न चापि तृप्तिः कामानां विद्यते चेह कस्यचित् ॥ ७२ ॥

Segmented

राजानो भरत-श्रेष्ठ भोक्तु-कामाः वसुंधराम् न च अपि तृप्तिः कामानाम् विद्यते च इह कस्यचित्

Analysis

Word Lemma Parse
राजानो राजन् pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
भोक्तु भोक्तु pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s
pos=i
pos=i
अपि अपि pos=i
तृप्तिः तृप्ति pos=n,g=f,c=1,n=s
कामानाम् काम pos=n,g=m,c=6,n=p
विद्यते विद् pos=v,p=3,n=s,l=lat
pos=i
इह इह pos=i
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s