Original

देवमानुषकायानां कामं भूमिः परायणम् ।अन्योन्यस्यावलुम्पन्ति सारमेया इवामिषम् ॥ ७१ ॥

Segmented

देव-मानुष-कायानाम् कामम् भूमिः परायणम् अन्योन्यस्य अवलुम्पन्ति सारमेया इव आमिषम्

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
मानुष मानुष pos=n,comp=y
कायानाम् काय pos=n,g=m,c=6,n=p
कामम् काम pos=n,g=m,c=2,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
परायणम् परायण pos=n,g=n,c=1,n=s
अन्योन्यस्य अन्योन्य pos=n,g=m,c=6,n=s
अवलुम्पन्ति अवलुप् pos=v,p=3,n=p,l=lat
सारमेया सारमेय pos=n,g=m,c=1,n=p
इव इव pos=i
आमिषम् आमिष pos=n,g=n,c=2,n=s