Original

तथैव मुचुकुन्दस्य शिबेरौशीनरस्य च ।ऋषभस्य तथैलस्य नृगस्य नृपतेस्तथा ॥ ७ ॥

Segmented

तथा एव मुचुकुन्दस्य शिबेः औशीनरस्य च ऋषभस्य तथा एलस्य नृगस्य नृपतेः तथा

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
मुचुकुन्दस्य मुचुकुन्द pos=n,g=m,c=6,n=s
शिबेः शिबि pos=n,g=m,c=6,n=s
औशीनरस्य औशीनर pos=a,g=m,c=6,n=s
pos=i
ऋषभस्य ऋषभ pos=n,g=m,c=6,n=s
तथा तथा pos=i
एलस्य एला pos=n,g=m,c=6,n=s
नृगस्य नृग pos=n,g=m,c=6,n=s
नृपतेः नृपति pos=n,g=m,c=6,n=s
तथा तथा pos=i