Original

यथागुणबलं चापि त्रिवर्गस्य महाफलम् ।दुह्येद्धेनुः कामधुक्च भूमिः सम्यगनुष्ठिता ॥ ६९ ॥

Segmented

यथा गुण-बलम् च अपि त्रिवर्गस्य महा-फलम् दुह्येद् धेनुः कामधुक् च भूमिः सम्यग् अनुष्ठिता

Analysis

Word Lemma Parse
यथा यथा pos=i
गुण गुण pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
त्रिवर्गस्य त्रिवर्ग pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
फलम् फल pos=n,g=n,c=2,n=s
दुह्येद् दुह् pos=v,p=3,n=s,l=vidhilin
धेनुः धेनु pos=n,g=f,c=1,n=s
कामधुक् कामदुह् pos=n,g=,c=1,n=s
pos=i
भूमिः भूमि pos=n,g=f,c=1,n=s
सम्यग् सम्यक् pos=i
अनुष्ठिता अनुष्ठा pos=va,g=f,c=1,n=s,f=part