Original

तामरा हंसमार्गाश्च तथैव करभञ्जकाः ।उद्देशमात्रेण मया देशाः संकीर्तिताः प्रभो ॥ ६८ ॥

Segmented

तामरा हंसमार्गाः च तथा एव करभञ्जकाः उद्देश-मात्रेण मया देशाः संकीर्तिताः प्रभो

Analysis

Word Lemma Parse
तामरा तामर pos=n,g=m,c=1,n=p
हंसमार्गाः हंसमार्ग pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
एव एव pos=i
करभञ्जकाः करभञ्जक pos=n,g=m,c=1,n=p
उद्देश उद्देश pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
देशाः देश pos=n,g=m,c=1,n=p
संकीर्तिताः संकीर्तय् pos=va,g=m,c=1,n=p,f=part
प्रभो प्रभु pos=n,g=m,c=8,n=s