Original

शूद्राभीराथ दरदाः काश्मीराः पशुभिः सह ।खशिकाश्च तुखाराश्च पल्लवा गिरिगह्वराः ॥ ६६ ॥

Segmented

शूद्र-आभीर-अथ दरदाः काश्मीराः पशुभिः सह खशिकाः च तुखाराः च पल्लवा गिरिगह्वराः

Analysis

Word Lemma Parse
शूद्र शूद्र pos=n,comp=y
आभीर आभीर pos=n,comp=y
अथ अथ pos=i
दरदाः दरद pos=n,g=m,c=1,n=p
काश्मीराः काश्मीर pos=n,g=m,c=1,n=p
पशुभिः पशु pos=n,g=m,c=3,n=p
सह सह pos=i
खशिकाः खशिक pos=n,g=m,c=1,n=p
pos=i
तुखाराः तुखार pos=n,g=m,c=1,n=p
pos=i
पल्लवा पल्लव pos=n,g=m,c=1,n=p
गिरिगह्वराः गिरिगह्वर pos=n,g=m,c=1,n=p