Original

तथैव मरधाश्चीनास्तथैव दशमालिकाः ।क्षत्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च ॥ ६५ ॥

Segmented

तथा एव मरधाः चीनाः तथा एव दशमालिकाः क्षत्रिय-उपनिवेशाः च वैश्य-शूद्र-कुलानि च

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
मरधाः मरध pos=n,g=m,c=1,n=p
चीनाः चीन pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
दशमालिकाः दशमालिक pos=n,g=m,c=1,n=p
क्षत्रिय क्षत्रिय pos=n,comp=y
उपनिवेशाः उपनिवेश pos=n,g=m,c=1,n=p
pos=i
वैश्य वैश्य pos=n,comp=y
शूद्र शूद्र pos=n,comp=y
कुलानि कुल pos=n,g=n,c=1,n=p
pos=i