Original

यवनाश्च सकाम्बोजा दारुणा म्लेच्छजातयः ।सक्षद्द्रुहः कुन्तलाश्च हूणाः पारतकैः सह ॥ ६४ ॥

Segmented

यवनाः च स काम्बोजाः दारुणा म्लेच्छ-जातयः सक्षद्द्रुहः कुन्तलाः च हूणाः पारतकैः सह

Analysis

Word Lemma Parse
यवनाः यवन pos=n,g=m,c=1,n=p
pos=i
pos=i
काम्बोजाः काम्बोज pos=n,g=m,c=1,n=p
दारुणा दारुण pos=a,g=f,c=1,n=p
म्लेच्छ म्लेच्छ pos=n,comp=y
जातयः जाति pos=n,g=f,c=1,n=p
सक्षद्द्रुहः सक्षद्द्रुह् pos=n,g=m,c=1,n=p
कुन्तलाः कुन्तल pos=n,g=m,c=1,n=p
pos=i
हूणाः हूण pos=n,g=m,c=1,n=p
पारतकैः पारतक pos=n,g=m,c=3,n=p
सह सह pos=i