Original

मालका मल्लकाश्चैव तथैवापरवर्तकाः ।कुलिन्दाः कुलकाश्चैव करण्ठाः कुरकास्तथा ॥ ६१ ॥

Segmented

मालका मल्लकाः च एव तथा एव अपरवर्तकाः कुलिन्दाः कुलकाः च एव करण्ठाः कुरकाः तथा

Analysis

Word Lemma Parse
मालका मालक pos=n,g=m,c=1,n=p
मल्लकाः मल्लक pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
तथा तथा pos=i
एव एव pos=i
अपरवर्तकाः अपरवर्तक pos=n,g=m,c=1,n=p
कुलिन्दाः कुलिन्द pos=n,g=m,c=1,n=p
कुलकाः कुलक pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
करण्ठाः करण्ठ pos=n,g=m,c=1,n=p
कुरकाः कुरक pos=n,g=m,c=1,n=p
तथा तथा pos=i