Original

त्र्यङ्गाः केकरकाः प्रोष्ठाः परसंचरकास्तथा ।तथैव विन्ध्यपुलकाः पुलिन्दाः कल्कलैः सह ॥ ६० ॥

Segmented

त्र्यङ्गाः केकरकाः प्रोष्ठाः परसंचरकाः तथा तथा एव विन्ध्यपुलकाः पुलिन्दाः कल्कलैः सह

Analysis

Word Lemma Parse
त्र्यङ्गाः त्र्यङ्ग pos=n,g=m,c=1,n=p
केकरकाः केकरक pos=n,g=m,c=1,n=p
प्रोष्ठाः प्रोष्ठ pos=n,g=m,c=1,n=p
परसंचरकाः परसंचरक pos=n,g=m,c=1,n=p
तथा तथा pos=i
तथा तथा pos=i
एव एव pos=i
विन्ध्यपुलकाः विन्ध्यपुलक pos=n,g=m,c=1,n=p
पुलिन्दाः पुलिन्द pos=n,g=m,c=1,n=p
कल्कलैः कल्कल pos=n,g=m,c=3,n=p
सह सह pos=i