Original

पृथोश्च राजन्वैन्यस्य तथेक्ष्वाकोर्महात्मनः ।ययातेरम्बरीषस्य मान्धातुर्नहुषस्य च ॥ ६ ॥

Segmented

पृथोः च राजन् वैन्यस्य तथा इक्ष्वाकोः महात्मनः ययातेः अम्बरीषस्य मान्धातुः नहुषस्य च

Analysis

Word Lemma Parse
पृथोः पृथु pos=n,g=m,c=6,n=s
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
वैन्यस्य वैन्य pos=n,g=m,c=6,n=s
तथा तथा pos=i
इक्ष्वाकोः इक्ष्वाकु pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
ययातेः ययाति pos=n,g=m,c=6,n=s
अम्बरीषस्य अम्बरीष pos=n,g=m,c=6,n=s
मान्धातुः मान्धातृ pos=n,g=m,c=6,n=s
नहुषस्य नहुष pos=n,g=m,c=6,n=s
pos=i