Original

कर्णिकाः कुन्तिकाश्चैव सौद्भिदा नलकालकाः ।कौकुट्टकास्तथा चोलाः कोङ्कणा मालवाणकाः ॥ ५८ ॥

Segmented

कर्णिकाः कुन्तिकाः च एव सौद्भिदा नलकालकाः कौकुट्टकाः तथा चोलाः कोङ्कणा मालवाणकाः

Analysis

Word Lemma Parse
कर्णिकाः कर्णिक pos=n,g=m,c=1,n=p
कुन्तिकाः कुन्तिक pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सौद्भिदा सौद्भिद pos=n,g=m,c=1,n=p
नलकालकाः नलकालक pos=n,g=m,c=1,n=p
कौकुट्टकाः कौकुट्टक pos=n,g=m,c=1,n=p
तथा तथा pos=i
चोलाः चोल pos=n,g=m,c=1,n=p
कोङ्कणा कोङ्कण pos=n,g=m,c=1,n=p
मालवाणकाः मालवाणक pos=n,g=m,c=1,n=p