Original

ओष्ट्राः पुण्ड्राः ससैरन्ध्राः पार्वतीयाश्च मारिष ।अथापरे जनपदा दक्षिणा भरतर्षभ ॥ ५६ ॥

Segmented

ओष्ट्राः पुण्ड्राः स सैरन्ध्राः पार्वतीयाः च मारिष अथ अपरे जनपदा दक्षिणा भरत-ऋषभ

Analysis

Word Lemma Parse
ओष्ट्राः ओष्ट्र pos=n,g=m,c=1,n=p
पुण्ड्राः पुण्ड्र pos=n,g=m,c=1,n=p
pos=i
सैरन्ध्राः सैरन्ध्र pos=n,g=m,c=1,n=p
पार्वतीयाः पार्वतीय pos=n,g=m,c=1,n=p
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
अथ अथ pos=i
अपरे अपर pos=n,g=m,c=1,n=p
जनपदा जनपद pos=n,g=m,c=1,n=p
दक्षिणा दक्षिण pos=a,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s