Original

वध्राः करीषकाश्चापि कुलिन्दोपत्यकास्तथा ।वनायवो दशापार्श्वा रोमाणः कुशबिन्दवः ॥ ५४ ॥

Segmented

वध्राः करीषकाः च अपि कुलिन्दोपत्यकाः तथा वनायवो दशापार्श्वा रोमाणः कुशबिन्दवः

Analysis

Word Lemma Parse
वध्राः वध्र pos=n,g=m,c=1,n=p
करीषकाः करीषक pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
कुलिन्दोपत्यकाः कुलिन्दोपत्यक pos=n,g=m,c=1,n=p
तथा तथा pos=i
वनायवो वनायु pos=n,g=m,c=1,n=p
दशापार्श्वा दशापार्श्व pos=n,g=m,c=1,n=p
रोमाणः रोमन् pos=n,g=m,c=1,n=p
कुशबिन्दवः कुशबिन्दु pos=n,g=m,c=1,n=p