Original

दर्वीकाः सकचा दर्वा वातजामरथोरगाः ।बहुवाद्याश्च कौरव्य सुदामानः सुमल्लिकाः ॥ ५३ ॥

Segmented

दर्वीकाः सकचा दर्वा वातजाम-रथोरगाः बहुवाद्याः च कौरव्य सुदामानः सुमल्लिकाः

Analysis

Word Lemma Parse
दर्वीकाः दर्वीक pos=n,g=m,c=1,n=p
सकचा सकच pos=n,g=m,c=1,n=p
दर्वा दर्व pos=n,g=m,c=1,n=p
वातजाम वातजाम pos=n,comp=y
रथोरगाः रथोरग pos=n,g=m,c=1,n=p
बहुवाद्याः बहुवाद्य pos=n,g=m,c=1,n=p
pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
सुदामानः सुदामन् pos=n,g=m,c=1,n=p
सुमल्लिकाः सुमल्लिक pos=n,g=m,c=1,n=p