Original

शका निषादा निषधास्तथैवानर्तनैरृताः ।दुगूलाः प्रतिमत्स्याश्च कुशलाः कुनटास्तथा ॥ ५० ॥

Segmented

शका निषादा निषधाः तथा एव आनर्त-नैरृताः दुगूलाः प्रतिमत्स्याः च कुशलाः कुनटाः तथा

Analysis

Word Lemma Parse
शका शक pos=n,g=m,c=1,n=p
निषादा निषाद pos=n,g=m,c=1,n=p
निषधाः निषध pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
आनर्त आनर्त pos=n,comp=y
नैरृताः नैरृत pos=n,g=m,c=1,n=p
दुगूलाः दुगूल pos=n,g=m,c=1,n=p
प्रतिमत्स्याः प्रतिमत्स्य pos=n,g=m,c=1,n=p
pos=i
कुशलाः कुशल pos=n,g=m,c=1,n=p
कुनटाः कुनट pos=n,g=m,c=1,n=p
तथा तथा pos=i