Original

अत्र ते वर्णयिष्यामि वर्षं भारत भारतम् ।प्रियमिन्द्रस्य देवस्य मनोर्वैवस्वतस्य च ॥ ५ ॥

Segmented

अत्र ते वर्णयिष्यामि वर्षम् भारत भारतम् प्रियम् इन्द्रस्य देवस्य मनोः वैवस्वतस्य च

Analysis

Word Lemma Parse
अत्र अत्र pos=i
ते त्वद् pos=n,g=,c=4,n=s
वर्णयिष्यामि वर्णय् pos=v,p=1,n=s,l=lrt
वर्षम् वर्ष pos=n,g=n,c=2,n=s
भारत भारत pos=n,g=m,c=8,n=s
भारतम् भारत pos=n,g=n,c=2,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
देवस्य देव pos=n,g=m,c=6,n=s
मनोः मनु pos=n,g=m,c=6,n=s
वैवस्वतस्य वैवस्वत pos=n,g=m,c=6,n=s
pos=i