Original

मह्युत्तराः प्रावृषेया भार्गवाश्च जनाधिप ।पुण्ड्रा भार्गाः किराताश्च सुदोष्णाः प्रमुदास्तथा ॥ ४९ ॥

Segmented

मह्युत्तराः प्रावृषेया भार्गवाः च जनाधिप पुण्ड्रा भार्गाः किराताः च सुदोष्णाः प्रमुदाः तथा

Analysis

Word Lemma Parse
मह्युत्तराः मह्युत्तर pos=n,g=m,c=1,n=p
प्रावृषेया प्रावृषेय pos=n,g=m,c=1,n=p
भार्गवाः भार्गव pos=n,g=m,c=1,n=p
pos=i
जनाधिप जनाधिप pos=n,g=m,c=8,n=s
पुण्ड्रा पुण्ड्र pos=n,g=m,c=1,n=p
भार्गाः भार्ग pos=n,g=m,c=1,n=p
किराताः किरात pos=n,g=m,c=1,n=p
pos=i
सुदोष्णाः सुदोष्ण pos=n,g=m,c=1,n=p
प्रमुदाः प्रमुद pos=n,g=m,c=1,n=p
तथा तथा pos=i