Original

अन्ध्राश्च बहवो राजन्नन्तर्गिर्यास्तथैव च ।बहिर्गिर्याङ्गमलदा मागधा मानवर्जकाः ॥ ४८ ॥

Segmented

अन्ध्राः च बहवो राजन्न् अन्तर्गिर्याः तथा एव च बहिर्गिर्य-अङ्ग-मलदाः मागधा मानवर्जकाः

Analysis

Word Lemma Parse
अन्ध्राः अन्ध्र pos=n,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
अन्तर्गिर्याः अन्तर्गिर्य pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
बहिर्गिर्य बहिर्गिर्य pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
मलदाः मलद pos=n,g=m,c=1,n=p
मागधा मागध pos=n,g=m,c=1,n=p
मानवर्जकाः मानवर्जक pos=n,g=m,c=1,n=p