Original

उपावृश्चानुपावृश्चसुराष्ट्राः केकयास्तथा ।कुट्टापरान्ता द्वैधेयाः काक्षाः सामुद्रनिष्कुटाः ॥ ४७ ॥

Segmented

उपावृश्च-अनुपावृश्च-सुराष्ट्राः केकयाः तथा कुट्टापरान्ता द्वैधेयाः काक्षाः सामुद्रनिष्कुटाः

Analysis

Word Lemma Parse
उपावृश्च उपावृश्च pos=n,comp=y
अनुपावृश्च अनुपावृश्च pos=n,comp=y
सुराष्ट्राः सुराष्ट्र pos=n,g=m,c=1,n=p
केकयाः केकय pos=n,g=m,c=1,n=p
तथा तथा pos=i
कुट्टापरान्ता कुट्टापरान्त pos=n,g=m,c=1,n=p
द्वैधेयाः द्वैधेय pos=n,g=m,c=1,n=p
काक्षाः काक्ष pos=n,g=m,c=1,n=p
सामुद्रनिष्कुटाः सामुद्रनिष्कुट pos=n,g=m,c=1,n=p