Original

अपरन्ध्राश्च शूद्राश्च पह्लवाश्चर्मखण्डिकाः ।अटवीशबराश्चैव मरुभौमाश्च मारिष ॥ ४६ ॥

Segmented

अपरन्ध्राः च शूद्राः च पह्लवाः चर्मखण्डिकाः अटवीशबराः च एव मरुभौमाः च मारिष

Analysis

Word Lemma Parse
अपरन्ध्राः अपरन्ध्र pos=n,g=m,c=1,n=p
pos=i
शूद्राः शूद्र pos=n,g=m,c=1,n=p
pos=i
पह्लवाः पह्लव pos=n,g=m,c=1,n=p
चर्मखण्डिकाः चर्मखण्डिक pos=n,g=m,c=1,n=p
अटवीशबराः अटवीशबर pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
मरुभौमाः मरुभौम pos=n,g=m,c=1,n=p
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s