Original

गोविन्दा मन्दकाः षण्डा विदर्भानूपवासिकाः ।अश्मकाः पांसुराष्ट्राश्च गोपराष्ट्राः पनीतकाः ॥ ४२ ॥

Segmented

गोविन्दा मन्दकाः षण्डा विदर्भ-अनूपवासिकाः अश्मकाः पांसुराष्ट्राः च गोपराष्ट्राः पनीतकाः

Analysis

Word Lemma Parse
गोविन्दा गोविन्द pos=n,g=m,c=1,n=p
मन्दकाः मन्दक pos=n,g=m,c=1,n=p
षण्डा षण्ड pos=n,g=m,c=1,n=p
विदर्भ विदर्भ pos=n,comp=y
अनूपवासिकाः अनूपवासिक pos=n,g=m,c=1,n=p
अश्मकाः अश्मक pos=n,g=m,c=1,n=p
पांसुराष्ट्राः पांसुराष्ट्र pos=n,g=m,c=1,n=p
pos=i
गोपराष्ट्राः गोपराष्ट्र pos=n,g=m,c=1,n=p
पनीतकाः पनीतक pos=n,g=m,c=1,n=p