Original

जठराः कुक्कुशाश्चैव सुदाशार्णाश्च भारत ।कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः ॥ ४१ ॥

Segmented

जठराः कुक्कुशाः च एव सुदाशार्णाः च भारत कुन्तयो अवन्ति च एव तथा एव अपरकुन्ति

Analysis

Word Lemma Parse
जठराः जठर pos=n,g=m,c=1,n=p
कुक्कुशाः कुक्कुश pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सुदाशार्णाः सुदाशार्ण pos=n,g=m,c=1,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
कुन्तयो कुन्ति pos=n,g=m,c=1,n=p
अवन्ति अवन्ति pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
तथा तथा pos=i
एव एव pos=i
अपरकुन्ति अपरकुन्ति pos=n,g=m,c=1,n=p