Original

पाञ्चालाः कौशिजाश्चैव एकपृष्ठा युगंधराः ।सौधा मद्रा भुजिङ्गाश्च काशयोऽपरकाशयः ॥ ४० ॥

Segmented

पाञ्चालाः कौशिजाः च एव एकपृष्ठा युगंधराः सौधा मद्रा भुजिङ्गाः च काशयो ऽपरकाशयः

Analysis

Word Lemma Parse
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
कौशिजाः कौशिज pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
एकपृष्ठा एकपृष्ठ pos=n,g=m,c=1,n=p
युगंधराः युगंधर pos=n,g=m,c=1,n=p
सौधा सौध pos=n,g=m,c=1,n=p
मद्रा मद्र pos=n,g=m,c=1,n=p
भुजिङ्गाः भुजिङ्ग pos=n,g=m,c=1,n=p
pos=i
काशयो काशि pos=n,g=m,c=1,n=p
ऽपरकाशयः अपरकाशि pos=n,g=m,c=1,n=p