Original

अपरे क्षत्रियाश्चापि नानाजनपदेश्वराः ।ये गृद्धा भारते वर्षे न मृष्यन्ति परस्परम् ॥ ४ ॥

Segmented

अपरे क्षत्रियाः च अपि नाना जनपद-ईश्वराः ये गृद्धा भारते वर्षे न मृष्यन्ति परस्परम्

Analysis

Word Lemma Parse
अपरे अपर pos=n,g=m,c=1,n=p
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
नाना नाना pos=i
जनपद जनपद pos=n,comp=y
ईश्वराः ईश्वर pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
गृद्धा गृध् pos=va,g=m,c=1,n=p,f=part
भारते भारत pos=n,g=n,c=7,n=s
वर्षे वर्ष pos=n,g=n,c=7,n=s
pos=i
मृष्यन्ति मृष् pos=v,p=3,n=p,l=lat
परस्परम् परस्पर pos=n,g=m,c=2,n=s