Original

चेदिवत्साः करूषाश्च भोजाः सिन्धुपुलिन्दकाः ।उत्तमौजा दशार्णाश्च मेकलाश्चोत्कलैः सह ॥ ३९ ॥

Segmented

चेदि-वत्साः करूषाः च भोजाः सिन्धुपुलिन्दकाः उत्तमौजा दशार्णाः च मेकलाः च उत्कलैः सह

Analysis

Word Lemma Parse
चेदि चेदि pos=n,comp=y
वत्साः वत्स pos=n,g=m,c=1,n=p
करूषाः करूष pos=n,g=m,c=1,n=p
pos=i
भोजाः भोज pos=n,g=m,c=1,n=p
सिन्धुपुलिन्दकाः सिन्धुपुलिन्दक pos=n,g=m,c=1,n=p
उत्तमौजा उत्तमौजस् pos=n,g=m,c=1,n=s
दशार्णाः दशार्ण pos=n,g=m,c=1,n=p
pos=i
मेकलाः मेकल pos=n,g=m,c=1,n=p
pos=i
उत्कलैः उत्कल pos=n,g=m,c=3,n=p
सह सह pos=i