Original

शूरसेनाः कलिङ्गाश्च बोधा मौकास्तथैव च ।मत्स्याः सुकुट्यः सौबल्याः कुन्तलाः काशिकोशलाः ॥ ३८ ॥

Segmented

शूरसेनाः कलिङ्गाः च बोधा मौकाः तथा एव च मत्स्याः सुकुट्यः सौबल्याः कुन्तलाः काशि-कोशलाः

Analysis

Word Lemma Parse
शूरसेनाः शूरसेन pos=n,g=m,c=1,n=p
कलिङ्गाः कलिङ्ग pos=n,g=m,c=1,n=p
pos=i
बोधा बोध pos=n,g=m,c=1,n=p
मौकाः मौक pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
मत्स्याः मत्स्य pos=n,g=m,c=1,n=p
सुकुट्यः सुकुट्य pos=n,g=m,c=1,n=s
सौबल्याः सौबल्य pos=n,g=m,c=1,n=p
कुन्तलाः कुन्तल pos=n,g=m,c=1,n=p
काशि काशि pos=n,comp=y
कोशलाः कोशल pos=n,g=m,c=1,n=p